A 395-27 Raghuvaṃśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 395/27
Title: Raghuvaṃśa
Dimensions: 28.2 x 11.8 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1427
Remarks:
Reel No. A 395-27 Inventory No. 43961
Title Raghuvaṃśa, Raghuvaṃśa-ṭīkā
Remarks a basic text by Kālidāsa with commentary on it by Mallinātha Sūri
Author Kālidāsa, Mallināth Sūri
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.2 x 11.8 cm
Folios 29(*17+12)
Lines per Folio 10–11
Foliation figures in right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1427
Manuscript Features
Stamp Candrasamśera
folios 1-12 of Tṛtīyasarga of the same version is repeated
Excerpts
«Beginning of the commentary:»
śrīgaṇeśāya namaḥ ||
umādhigamyopy anumādhigamyaḥ samāvalokyopy asamāvalokaḥ |
bhavopiyobhūd abhavaḥ śivoyaṃ jagatpapāpād api naḥ sapāpāt || 1 ||
rājñī garbhādhattetyuktaṃ saṃprati garbhalakṣaṇāni varṇayituṃ prastauti | atheti | atha garbhadhāraṇānaṃtaraṃ sudakṣiṇā upasthitodayaṃ prāptapahalaṃ bhartur īpsitaṃ manorathaṃ bhāvektaḥ | (fol. 1v1–3)
«Beginning of the root:»
athepsitaṃ bharturūpasthitodayaṃ sakhījanodvikṣaṇa kaumudīsukhaṃ |
nidānam ikṣvākukulasya saṃtateḥ sudakṣiṇā dohadalakṣaṇaṃ dadhau | 1 |
(fol. 1v6)
«End of the root:»
atha sa viṣayavyāvṛttātmā yathāvidhi sūnave
nṛpati kakudaṃ datvā yūne sītātapavāraṇam |
munivanataruchāyāṃ devyā tayā saha siśriye
galitavayasām ikṣvākūṇām idaṃ hi kulavratam | 70 || (fol. 17v4–5)
«End of the commentary:»
idaṃ vanagamanaṃ kulavrataṃ | devyāsahety anena sapatnīka vānaprasthāśrama uktaḥ | tathā ca yājñavalkyaḥ | sutaṃ vinyastapatnīkas tayā vānumato vanaṃ | vānaprastho brahmacārī sāgniḥ sopāsano vrajed iti | hariṇīvṛttam etat || 70 ||
(fol. 17v7–9)
Colophon
iti śrīraghuvaṃśe mahākāvye kavikālidāsakṛtau iṃdrayuddha dilīpa vanaprasthānaraghurājyābhiṣekonāma tṛtīyaḥ sargaḥ || 3 || || (fol. 17v5–6)
iti śrīmallināthasūriviracitāyāṃ raghuvaṃśasaṃjīvanīsamākhyāyāṃ tṛtīyaḥ sargaḥ samāptiṃ paphāṇa || 3 || || (fol. 17r9)
Microfilm Details
Reel No. A 395/27
Date of Filming 16-07-1972
Exposures 18+12=30
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 20-10-2003
Bibliography